Top Border
SCFI Festivals Network
Griha Pravesh » Griha Pravesh Puja Mantra

Griha Pravesh Puja Mantra

Hindu rituals are not very simple, requires elaborate preparation and knowledge about the Vedas. However, under certain circumstances it becomes really hard to get hold of a Brahmin who is well versed in the knowledge of the Vedic scriptures. Under such circumstances you can perform the puja all by yourself. Remember each mantra has a special significance and should be uttered only at the appointed place in a prescribed manner.

Lord Ganesh is usually regarded as the residing deity in Griha Pravesh Puja. Offer flowers, rice and grains to Lord Ganesha and say

“Om Ganesaya Namah Avahayami”

Then as you apply chandan paste on the idol and offer flowers chant

“Om Ganesaya Namah Gandham Samarpayami

Om Ganesaya Namah Puspam Samarpayami”

Show lamp and agarbatti to Lord Ganesha and chant

“Om Ganesaya Namah Dipam Darsayami”

While offering food to Ganesha chant

“Om Ganesaya Namahamrta-Maha-Naivedyam Ivedayami

Om Ganesaya Namah Sarvopacaram Samarpayami”

Once you are done offering flowers and food to Lord Ganesh then chant these names

Om Sumukhaya Namah

Om Ekadantaya Namah

Om Kapilaya Namah

Om Gajakarnakaya Namah

Om Lamboraraya Namah

Om Vikataya Namah

Om Vighnarajaya Namah

Om Vinayakaha Namah

Om Dhumaketave Namah

Om Ganadhyaksyaya Namah

Om Bhalacandraya Namah

Om Gajananaya Namahom Vakratundata Namah

Om Surpakarnaya Namah

Om Herambaya Namah

Om Skandapurvajaya Namah

Om Sri Siddhivinayakaya Namah

For The Kalash Puja Say The Following Mantras

Om Vardhini-Varundyavahita Devatabhyo Namah Avahayami

Om Vardhini-Varundyavahita Devatabhyo Namah Gandham Samarpayami

Om Vardhini-Varundyavahita Devatabhyo Namah Puspam Samarpayami

Om Vardhini-Varundyavahita Devatabhyo Namah Dhupam Aghrapayami

Om Vardhini-Varundyavahita Devatabhyo Namah Dipam Darsayami

Om Vardhini-Varundyavahita Devatabhyo Namahamrta- Maha-Naivedyam Nivedayami

Om Vardhini-Varundyavahita Devatabhyo Namah Sarvopacaram Samarpayami

Vastu Puja Mantra

Before doing puja inside the house many people conduct Vastu Puja which is equally important to nullify the ill effects of construction or vastu doshas. The mantras of Vastu Puja go as follows:

Namaste Vastu Purushaay Bhooshayyaa Bhirat Prabho | Madgriham Dhan Dhaanyaadi Samriddham Kuru Sarvada

Om Vaastoshpate Prati Jaanidyasmaan Swaawesho Anamee Vo Bhavaan Yatve Mahe Pratitanno Jushasva Sahnno Bhav Dvipade Sham Chatushpade Swaahaa

Om Vaastoshpate Pratarano Na Edhi Gayasphaano Gobhi Rashve Bhirido Ajaraasaste Sakhye Syaam Pitev Putraanpratinno Jushashya Shanno Bhav Dvipade Sham Chatushpade Swaahaa |

Om Vaastoshpate Shagmayaa Sa Gvag Sadaate Saksheem Hiranyayaa Gaatu Mandhaa | Chahikshem Utayoge Varanno Yooyam Paatasvastibhiha Sadaanah Swaahaa.

Om Vaastoshpate Dhruvaasthoonaam Sanam Saubhyaa Naam Drapso Bhettaa Puraam Shashvatee Naa Minkshe Muninaam Sakhaa Swaahaa |